सुबन्तावली दापयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | दापयितव्यम् | दापयितव्ये | दापयितव्यानि |
सम्बोधनम् | दापयितव्य | दापयितव्ये | दापयितव्यानि |
द्वितीया | दापयितव्यम् | दापयितव्ये | दापयितव्यानि |
तृतीया | दापयितव्येन | दापयितव्याभ्याम् | दापयितव्यैः |
चतुर्थी | दापयितव्याय | दापयितव्याभ्याम् | दापयितव्येभ्यः |
पञ्चमी | दापयितव्यात् | दापयितव्याभ्याम् | दापयितव्येभ्यः |
षष्ठी | दापयितव्यस्य | दापयितव्ययोः | दापयितव्यानाम् |
सप्तमी | दापयितव्ये | दापयितव्ययोः | दापयितव्येषु |