Declension table of ?dāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedāpayiṣyamāṇaḥ dāpayiṣyamāṇau dāpayiṣyamāṇāḥ
Vocativedāpayiṣyamāṇa dāpayiṣyamāṇau dāpayiṣyamāṇāḥ
Accusativedāpayiṣyamāṇam dāpayiṣyamāṇau dāpayiṣyamāṇān
Instrumentaldāpayiṣyamāṇena dāpayiṣyamāṇābhyām dāpayiṣyamāṇaiḥ dāpayiṣyamāṇebhiḥ
Dativedāpayiṣyamāṇāya dāpayiṣyamāṇābhyām dāpayiṣyamāṇebhyaḥ
Ablativedāpayiṣyamāṇāt dāpayiṣyamāṇābhyām dāpayiṣyamāṇebhyaḥ
Genitivedāpayiṣyamāṇasya dāpayiṣyamāṇayoḥ dāpayiṣyamāṇānām
Locativedāpayiṣyamāṇe dāpayiṣyamāṇayoḥ dāpayiṣyamāṇeṣu

Compound dāpayiṣyamāṇa -

Adverb -dāpayiṣyamāṇam -dāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria