सुबन्तावली ?दापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादापयिष्यमाणः दापयिष्यमाणौ दापयिष्यमाणाः
सम्बोधनम्दापयिष्यमाण दापयिष्यमाणौ दापयिष्यमाणाः
द्वितीयादापयिष्यमाणम् दापयिष्यमाणौ दापयिष्यमाणान्
तृतीयादापयिष्यमाणेन दापयिष्यमाणाभ्याम् दापयिष्यमाणैः दापयिष्यमाणेभिः
चतुर्थीदापयिष्यमाणाय दापयिष्यमाणाभ्याम् दापयिष्यमाणेभ्यः
पञ्चमीदापयिष्यमाणात् दापयिष्यमाणाभ्याम् दापयिष्यमाणेभ्यः
षष्ठीदापयिष्यमाणस्य दापयिष्यमाणयोः दापयिष्यमाणानाम्
सप्तमीदापयिष्यमाणे दापयिष्यमाणयोः दापयिष्यमाणेषु

समास दापयिष्यमाण

अव्यय ॰दापयिष्यमाणम् ॰दापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria