Declension table of ?dāpayamāna

Deva

NeuterSingularDualPlural
Nominativedāpayamānam dāpayamāne dāpayamānāni
Vocativedāpayamāna dāpayamāne dāpayamānāni
Accusativedāpayamānam dāpayamāne dāpayamānāni
Instrumentaldāpayamānena dāpayamānābhyām dāpayamānaiḥ
Dativedāpayamānāya dāpayamānābhyām dāpayamānebhyaḥ
Ablativedāpayamānāt dāpayamānābhyām dāpayamānebhyaḥ
Genitivedāpayamānasya dāpayamānayoḥ dāpayamānānām
Locativedāpayamāne dāpayamānayoḥ dāpayamāneṣu

Compound dāpayamāna -

Adverb -dāpayamānam -dāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria