Declension table of ?dāpayamāna

Deva

MasculineSingularDualPlural
Nominativedāpayamānaḥ dāpayamānau dāpayamānāḥ
Vocativedāpayamāna dāpayamānau dāpayamānāḥ
Accusativedāpayamānam dāpayamānau dāpayamānān
Instrumentaldāpayamānena dāpayamānābhyām dāpayamānaiḥ dāpayamānebhiḥ
Dativedāpayamānāya dāpayamānābhyām dāpayamānebhyaḥ
Ablativedāpayamānāt dāpayamānābhyām dāpayamānebhyaḥ
Genitivedāpayamānasya dāpayamānayoḥ dāpayamānānām
Locativedāpayamāne dāpayamānayoḥ dāpayamāneṣu

Compound dāpayamāna -

Adverb -dāpayamānam -dāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria