Declension table of ?dānīyā

Deva

FeminineSingularDualPlural
Nominativedānīyā dānīye dānīyāḥ
Vocativedānīye dānīye dānīyāḥ
Accusativedānīyām dānīye dānīyāḥ
Instrumentaldānīyayā dānīyābhyām dānīyābhiḥ
Dativedānīyāyai dānīyābhyām dānīyābhyaḥ
Ablativedānīyāyāḥ dānīyābhyām dānīyābhyaḥ
Genitivedānīyāyāḥ dānīyayoḥ dānīyānām
Locativedānīyāyām dānīyayoḥ dānīyāsu

Adverb -dānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria