Declension table of dānīya

Deva

MasculineSingularDualPlural
Nominativedānīyaḥ dānīyau dānīyāḥ
Vocativedānīya dānīyau dānīyāḥ
Accusativedānīyam dānīyau dānīyān
Instrumentaldānīyena dānīyābhyām dānīyaiḥ dānīyebhiḥ
Dativedānīyāya dānīyābhyām dānīyebhyaḥ
Ablativedānīyāt dānīyābhyām dānīyebhyaḥ
Genitivedānīyasya dānīyayoḥ dānīyānām
Locativedānīye dānīyayoḥ dānīyeṣu

Compound dānīya -

Adverb -dānīyam -dānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria