सुबन्तावली ?दामोदरदेव

Roma

पुमान्एकद्विबहु
प्रथमादामोदरदेवः दामोदरदेवौ दामोदरदेवाः
सम्बोधनम्दामोदरदेव दामोदरदेवौ दामोदरदेवाः
द्वितीयादामोदरदेवम् दामोदरदेवौ दामोदरदेवान्
तृतीयादामोदरदेवेन दामोदरदेवाभ्याम् दामोदरदेवैः दामोदरदेवेभिः
चतुर्थीदामोदरदेवाय दामोदरदेवाभ्याम् दामोदरदेवेभ्यः
पञ्चमीदामोदरदेवात् दामोदरदेवाभ्याम् दामोदरदेवेभ्यः
षष्ठीदामोदरदेवस्य दामोदरदेवयोः दामोदरदेवानाम्
सप्तमीदामोदरदेवे दामोदरदेवयोः दामोदरदेवेषु

समास दामोदरदेव

अव्यय ॰दामोदरदेवम् ॰दामोदरदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria