सुबन्तावली ?दामोदरदत्त

Roma

पुमान्एकद्विबहु
प्रथमादामोदरदत्तः दामोदरदत्तौ दामोदरदत्ताः
सम्बोधनम्दामोदरदत्त दामोदरदत्तौ दामोदरदत्ताः
द्वितीयादामोदरदत्तम् दामोदरदत्तौ दामोदरदत्तान्
तृतीयादामोदरदत्तेन दामोदरदत्ताभ्याम् दामोदरदत्तैः दामोदरदत्तेभिः
चतुर्थीदामोदरदत्ताय दामोदरदत्ताभ्याम् दामोदरदत्तेभ्यः
पञ्चमीदामोदरदत्तात् दामोदरदत्ताभ्याम् दामोदरदत्तेभ्यः
षष्ठीदामोदरदत्तस्य दामोदरदत्तयोः दामोदरदत्तानाम्
सप्तमीदामोदरदत्ते दामोदरदत्तयोः दामोदरदत्तेषु

समास दामोदरदत्त

अव्यय ॰दामोदरदत्तम् ॰दामोदरदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria