Declension table of ?dālyā

Deva

FeminineSingularDualPlural
Nominativedālyā dālye dālyāḥ
Vocativedālye dālye dālyāḥ
Accusativedālyām dālye dālyāḥ
Instrumentaldālyayā dālyābhyām dālyābhiḥ
Dativedālyāyai dālyābhyām dālyābhyaḥ
Ablativedālyāyāḥ dālyābhyām dālyābhyaḥ
Genitivedālyāyāḥ dālyayoḥ dālyānām
Locativedālyāyām dālyayoḥ dālyāsu

Adverb -dālyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria