Declension table of ?dālya

Deva

MasculineSingularDualPlural
Nominativedālyaḥ dālyau dālyāḥ
Vocativedālya dālyau dālyāḥ
Accusativedālyam dālyau dālyān
Instrumentaldālyena dālyābhyām dālyaiḥ dālyebhiḥ
Dativedālyāya dālyābhyām dālyebhyaḥ
Ablativedālyāt dālyābhyām dālyebhyaḥ
Genitivedālyasya dālyayoḥ dālyānām
Locativedālye dālyayoḥ dālyeṣu

Compound dālya -

Adverb -dālyam -dālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria