सुबन्तावली ?दाक्षिग्राम

Roma

पुमान्एकद्विबहु
प्रथमादाक्षिग्रामः दाक्षिग्रामौ दाक्षिग्रामाः
सम्बोधनम्दाक्षिग्राम दाक्षिग्रामौ दाक्षिग्रामाः
द्वितीयादाक्षिग्रामम् दाक्षिग्रामौ दाक्षिग्रामान्
तृतीयादाक्षिग्रामेण दाक्षिग्रामाभ्याम् दाक्षिग्रामैः दाक्षिग्रामेभिः
चतुर्थीदाक्षिग्रामाय दाक्षिग्रामाभ्याम् दाक्षिग्रामेभ्यः
पञ्चमीदाक्षिग्रामात् दाक्षिग्रामाभ्याम् दाक्षिग्रामेभ्यः
षष्ठीदाक्षिग्रामस्य दाक्षिग्रामयोः दाक्षिग्रामाणाम्
सप्तमीदाक्षिग्रामे दाक्षिग्रामयोः दाक्षिग्रामेषु

समास दाक्षिग्राम

अव्यय ॰दाक्षिग्रामम् ॰दाक्षिग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria