Declension table of ?dākṣiṇātyā

Deva

FeminineSingularDualPlural
Nominativedākṣiṇātyā dākṣiṇātye dākṣiṇātyāḥ
Vocativedākṣiṇātye dākṣiṇātye dākṣiṇātyāḥ
Accusativedākṣiṇātyām dākṣiṇātye dākṣiṇātyāḥ
Instrumentaldākṣiṇātyayā dākṣiṇātyābhyām dākṣiṇātyābhiḥ
Dativedākṣiṇātyāyai dākṣiṇātyābhyām dākṣiṇātyābhyaḥ
Ablativedākṣiṇātyāyāḥ dākṣiṇātyābhyām dākṣiṇātyābhyaḥ
Genitivedākṣiṇātyāyāḥ dākṣiṇātyayoḥ dākṣiṇātyānām
Locativedākṣiṇātyāyām dākṣiṇātyayoḥ dākṣiṇātyāsu

Adverb -dākṣiṇātyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria