सुबन्तावली ?दाक्षायणयज्ञिकी

Roma

स्त्रीएकद्विबहु
प्रथमादाक्षायणयज्ञिकी दाक्षायणयज्ञिक्यौ दाक्षायणयज्ञिक्यः
सम्बोधनम्दाक्षायणयज्ञिकि दाक्षायणयज्ञिक्यौ दाक्षायणयज्ञिक्यः
द्वितीयादाक्षायणयज्ञिकीम् दाक्षायणयज्ञिक्यौ दाक्षायणयज्ञिकीः
तृतीयादाक्षायणयज्ञिक्या दाक्षायणयज्ञिकीभ्याम् दाक्षायणयज्ञिकीभिः
चतुर्थीदाक्षायणयज्ञिक्यै दाक्षायणयज्ञिकीभ्याम् दाक्षायणयज्ञिकीभ्यः
पञ्चमीदाक्षायणयज्ञिक्याः दाक्षायणयज्ञिकीभ्याम् दाक्षायणयज्ञिकीभ्यः
षष्ठीदाक्षायणयज्ञिक्याः दाक्षायणयज्ञिक्योः दाक्षायणयज्ञिकीनाम्
सप्तमीदाक्षायणयज्ञिक्याम् दाक्षायणयज्ञिक्योः दाक्षायणयज्ञिकीषु

समास दाक्षायणयज्ञिकि दाक्षायणयज्ञिकी

अव्यय ॰दाक्षायणयज्ञिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria