Declension table of ?dāhyamānā

Deva

FeminineSingularDualPlural
Nominativedāhyamānā dāhyamāne dāhyamānāḥ
Vocativedāhyamāne dāhyamāne dāhyamānāḥ
Accusativedāhyamānām dāhyamāne dāhyamānāḥ
Instrumentaldāhyamānayā dāhyamānābhyām dāhyamānābhiḥ
Dativedāhyamānāyai dāhyamānābhyām dāhyamānābhyaḥ
Ablativedāhyamānāyāḥ dāhyamānābhyām dāhyamānābhyaḥ
Genitivedāhyamānāyāḥ dāhyamānayoḥ dāhyamānānām
Locativedāhyamānāyām dāhyamānayoḥ dāhyamānāsu

Adverb -dāhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria