Declension table of ?dāhyamāna

Deva

MasculineSingularDualPlural
Nominativedāhyamānaḥ dāhyamānau dāhyamānāḥ
Vocativedāhyamāna dāhyamānau dāhyamānāḥ
Accusativedāhyamānam dāhyamānau dāhyamānān
Instrumentaldāhyamānena dāhyamānābhyām dāhyamānaiḥ dāhyamānebhiḥ
Dativedāhyamānāya dāhyamānābhyām dāhyamānebhyaḥ
Ablativedāhyamānāt dāhyamānābhyām dāhyamānebhyaḥ
Genitivedāhyamānasya dāhyamānayoḥ dāhyamānānām
Locativedāhyamāne dāhyamānayoḥ dāhyamāneṣu

Compound dāhyamāna -

Adverb -dāhyamānam -dāhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria