Declension table of ?dāhitavatī

Deva

FeminineSingularDualPlural
Nominativedāhitavatī dāhitavatyau dāhitavatyaḥ
Vocativedāhitavati dāhitavatyau dāhitavatyaḥ
Accusativedāhitavatīm dāhitavatyau dāhitavatīḥ
Instrumentaldāhitavatyā dāhitavatībhyām dāhitavatībhiḥ
Dativedāhitavatyai dāhitavatībhyām dāhitavatībhyaḥ
Ablativedāhitavatyāḥ dāhitavatībhyām dāhitavatībhyaḥ
Genitivedāhitavatyāḥ dāhitavatyoḥ dāhitavatīnām
Locativedāhitavatyām dāhitavatyoḥ dāhitavatīṣu

Compound dāhitavati - dāhitavatī -

Adverb -dāhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria