Declension table of ?dāhitavat

Deva

NeuterSingularDualPlural
Nominativedāhitavat dāhitavantī dāhitavatī dāhitavanti
Vocativedāhitavat dāhitavantī dāhitavatī dāhitavanti
Accusativedāhitavat dāhitavantī dāhitavatī dāhitavanti
Instrumentaldāhitavatā dāhitavadbhyām dāhitavadbhiḥ
Dativedāhitavate dāhitavadbhyām dāhitavadbhyaḥ
Ablativedāhitavataḥ dāhitavadbhyām dāhitavadbhyaḥ
Genitivedāhitavataḥ dāhitavatoḥ dāhitavatām
Locativedāhitavati dāhitavatoḥ dāhitavatsu

Adverb -dāhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria