Declension table of ?dāhitā

Deva

FeminineSingularDualPlural
Nominativedāhitā dāhite dāhitāḥ
Vocativedāhite dāhite dāhitāḥ
Accusativedāhitām dāhite dāhitāḥ
Instrumentaldāhitayā dāhitābhyām dāhitābhiḥ
Dativedāhitāyai dāhitābhyām dāhitābhyaḥ
Ablativedāhitāyāḥ dāhitābhyām dāhitābhyaḥ
Genitivedāhitāyāḥ dāhitayoḥ dāhitānām
Locativedāhitāyām dāhitayoḥ dāhitāsu

Adverb -dāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria