Declension table of ?dāhita

Deva

NeuterSingularDualPlural
Nominativedāhitam dāhite dāhitāni
Vocativedāhita dāhite dāhitāni
Accusativedāhitam dāhite dāhitāni
Instrumentaldāhitena dāhitābhyām dāhitaiḥ
Dativedāhitāya dāhitābhyām dāhitebhyaḥ
Ablativedāhitāt dāhitābhyām dāhitebhyaḥ
Genitivedāhitasya dāhitayoḥ dāhitānām
Locativedāhite dāhitayoḥ dāhiteṣu

Compound dāhita -

Adverb -dāhitam -dāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria