Declension table of ?dāhayitavya

Deva

NeuterSingularDualPlural
Nominativedāhayitavyam dāhayitavye dāhayitavyāni
Vocativedāhayitavya dāhayitavye dāhayitavyāni
Accusativedāhayitavyam dāhayitavye dāhayitavyāni
Instrumentaldāhayitavyena dāhayitavyābhyām dāhayitavyaiḥ
Dativedāhayitavyāya dāhayitavyābhyām dāhayitavyebhyaḥ
Ablativedāhayitavyāt dāhayitavyābhyām dāhayitavyebhyaḥ
Genitivedāhayitavyasya dāhayitavyayoḥ dāhayitavyānām
Locativedāhayitavye dāhayitavyayoḥ dāhayitavyeṣu

Compound dāhayitavya -

Adverb -dāhayitavyam -dāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria