Declension table of ?dāhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedāhayiṣyantī dāhayiṣyantyau dāhayiṣyantyaḥ
Vocativedāhayiṣyanti dāhayiṣyantyau dāhayiṣyantyaḥ
Accusativedāhayiṣyantīm dāhayiṣyantyau dāhayiṣyantīḥ
Instrumentaldāhayiṣyantyā dāhayiṣyantībhyām dāhayiṣyantībhiḥ
Dativedāhayiṣyantyai dāhayiṣyantībhyām dāhayiṣyantībhyaḥ
Ablativedāhayiṣyantyāḥ dāhayiṣyantībhyām dāhayiṣyantībhyaḥ
Genitivedāhayiṣyantyāḥ dāhayiṣyantyoḥ dāhayiṣyantīnām
Locativedāhayiṣyantyām dāhayiṣyantyoḥ dāhayiṣyantīṣu

Compound dāhayiṣyanti - dāhayiṣyantī -

Adverb -dāhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria