Declension table of ?dāhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedāhayiṣyamāṇā dāhayiṣyamāṇe dāhayiṣyamāṇāḥ
Vocativedāhayiṣyamāṇe dāhayiṣyamāṇe dāhayiṣyamāṇāḥ
Accusativedāhayiṣyamāṇām dāhayiṣyamāṇe dāhayiṣyamāṇāḥ
Instrumentaldāhayiṣyamāṇayā dāhayiṣyamāṇābhyām dāhayiṣyamāṇābhiḥ
Dativedāhayiṣyamāṇāyai dāhayiṣyamāṇābhyām dāhayiṣyamāṇābhyaḥ
Ablativedāhayiṣyamāṇāyāḥ dāhayiṣyamāṇābhyām dāhayiṣyamāṇābhyaḥ
Genitivedāhayiṣyamāṇāyāḥ dāhayiṣyamāṇayoḥ dāhayiṣyamāṇānām
Locativedāhayiṣyamāṇāyām dāhayiṣyamāṇayoḥ dāhayiṣyamāṇāsu

Adverb -dāhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria