Declension table of ?dāhayat

Deva

NeuterSingularDualPlural
Nominativedāhayat dāhayantī dāhayatī dāhayanti
Vocativedāhayat dāhayantī dāhayatī dāhayanti
Accusativedāhayat dāhayantī dāhayatī dāhayanti
Instrumentaldāhayatā dāhayadbhyām dāhayadbhiḥ
Dativedāhayate dāhayadbhyām dāhayadbhyaḥ
Ablativedāhayataḥ dāhayadbhyām dāhayadbhyaḥ
Genitivedāhayataḥ dāhayatoḥ dāhayatām
Locativedāhayati dāhayatoḥ dāhayatsu

Adverb -dāhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria