Declension table of ?dāhayat

Deva

MasculineSingularDualPlural
Nominativedāhayan dāhayantau dāhayantaḥ
Vocativedāhayan dāhayantau dāhayantaḥ
Accusativedāhayantam dāhayantau dāhayataḥ
Instrumentaldāhayatā dāhayadbhyām dāhayadbhiḥ
Dativedāhayate dāhayadbhyām dāhayadbhyaḥ
Ablativedāhayataḥ dāhayadbhyām dāhayadbhyaḥ
Genitivedāhayataḥ dāhayatoḥ dāhayatām
Locativedāhayati dāhayatoḥ dāhayatsu

Compound dāhayat -

Adverb -dāhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria