Declension table of ?dāhayamāna

Deva

NeuterSingularDualPlural
Nominativedāhayamānam dāhayamāne dāhayamānāni
Vocativedāhayamāna dāhayamāne dāhayamānāni
Accusativedāhayamānam dāhayamāne dāhayamānāni
Instrumentaldāhayamānena dāhayamānābhyām dāhayamānaiḥ
Dativedāhayamānāya dāhayamānābhyām dāhayamānebhyaḥ
Ablativedāhayamānāt dāhayamānābhyām dāhayamānebhyaḥ
Genitivedāhayamānasya dāhayamānayoḥ dāhayamānānām
Locativedāhayamāne dāhayamānayoḥ dāhayamāneṣu

Compound dāhayamāna -

Adverb -dāhayamānam -dāhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria