Declension table of ?dāhanīya

Deva

MasculineSingularDualPlural
Nominativedāhanīyaḥ dāhanīyau dāhanīyāḥ
Vocativedāhanīya dāhanīyau dāhanīyāḥ
Accusativedāhanīyam dāhanīyau dāhanīyān
Instrumentaldāhanīyena dāhanīyābhyām dāhanīyaiḥ dāhanīyebhiḥ
Dativedāhanīyāya dāhanīyābhyām dāhanīyebhyaḥ
Ablativedāhanīyāt dāhanīyābhyām dāhanīyebhyaḥ
Genitivedāhanīyasya dāhanīyayoḥ dāhanīyānām
Locativedāhanīye dāhanīyayoḥ dāhanīyeṣu

Compound dāhanīya -

Adverb -dāhanīyam -dāhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria