Declension table of ?dāghyā

Deva

FeminineSingularDualPlural
Nominativedāghyā dāghye dāghyāḥ
Vocativedāghye dāghye dāghyāḥ
Accusativedāghyām dāghye dāghyāḥ
Instrumentaldāghyayā dāghyābhyām dāghyābhiḥ
Dativedāghyāyai dāghyābhyām dāghyābhyaḥ
Ablativedāghyāyāḥ dāghyābhyām dāghyābhyaḥ
Genitivedāghyāyāḥ dāghyayoḥ dāghyānām
Locativedāghyāyām dāghyayoḥ dāghyāsu

Adverb -dāghyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria