Declension table of ?dāghya

Deva

NeuterSingularDualPlural
Nominativedāghyam dāghye dāghyāni
Vocativedāghya dāghye dāghyāni
Accusativedāghyam dāghye dāghyāni
Instrumentaldāghyena dāghyābhyām dāghyaiḥ
Dativedāghyāya dāghyābhyām dāghyebhyaḥ
Ablativedāghyāt dāghyābhyām dāghyebhyaḥ
Genitivedāghyasya dāghyayoḥ dāghyānām
Locativedāghye dāghyayoḥ dāghyeṣu

Compound dāghya -

Adverb -dāghyam -dāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria