Declension table of ?dāghya

Deva

MasculineSingularDualPlural
Nominativedāghyaḥ dāghyau dāghyāḥ
Vocativedāghya dāghyau dāghyāḥ
Accusativedāghyam dāghyau dāghyān
Instrumentaldāghyena dāghyābhyām dāghyaiḥ dāghyebhiḥ
Dativedāghyāya dāghyābhyām dāghyebhyaḥ
Ablativedāghyāt dāghyābhyām dāghyebhyaḥ
Genitivedāghyasya dāghyayoḥ dāghyānām
Locativedāghye dāghyayoḥ dāghyeṣu

Compound dāghya -

Adverb -dāghyam -dāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria