Declension table of ?dādyā

Deva

FeminineSingularDualPlural
Nominativedādyā dādye dādyāḥ
Vocativedādye dādye dādyāḥ
Accusativedādyām dādye dādyāḥ
Instrumentaldādyayā dādyābhyām dādyābhiḥ
Dativedādyāyai dādyābhyām dādyābhyaḥ
Ablativedādyāyāḥ dādyābhyām dādyābhyaḥ
Genitivedādyāyāḥ dādyayoḥ dādyānām
Locativedādyāyām dādyayoḥ dādyāsu

Adverb -dādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria