Declension table of ?dādya

Deva

NeuterSingularDualPlural
Nominativedādyam dādye dādyāni
Vocativedādya dādye dādyāni
Accusativedādyam dādye dādyāni
Instrumentaldādyena dādyābhyām dādyaiḥ
Dativedādyāya dādyābhyām dādyebhyaḥ
Ablativedādyāt dādyābhyām dādyebhyaḥ
Genitivedādyasya dādyayoḥ dādyānām
Locativedādye dādyayoḥ dādyeṣu

Compound dādya -

Adverb -dādyam -dādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria