Declension table of dādhvaryamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dādhvaryamāṇā | dādhvaryamāṇe | dādhvaryamāṇāḥ |
Vocative | dādhvaryamāṇe | dādhvaryamāṇe | dādhvaryamāṇāḥ |
Accusative | dādhvaryamāṇām | dādhvaryamāṇe | dādhvaryamāṇāḥ |
Instrumental | dādhvaryamāṇayā | dādhvaryamāṇābhyām | dādhvaryamāṇābhiḥ |
Dative | dādhvaryamāṇāyai | dādhvaryamāṇābhyām | dādhvaryamāṇābhyaḥ |
Ablative | dādhvaryamāṇāyāḥ | dādhvaryamāṇābhyām | dādhvaryamāṇābhyaḥ |
Genitive | dādhvaryamāṇāyāḥ | dādhvaryamāṇayoḥ | dādhvaryamāṇānām |
Locative | dādhvaryamāṇāyām | dādhvaryamāṇayoḥ | dādhvaryamāṇāsu |