Declension table of ?dādhvaryamāṇa

Deva

NeuterSingularDualPlural
Nominativedādhvaryamāṇam dādhvaryamāṇe dādhvaryamāṇāni
Vocativedādhvaryamāṇa dādhvaryamāṇe dādhvaryamāṇāni
Accusativedādhvaryamāṇam dādhvaryamāṇe dādhvaryamāṇāni
Instrumentaldādhvaryamāṇena dādhvaryamāṇābhyām dādhvaryamāṇaiḥ
Dativedādhvaryamāṇāya dādhvaryamāṇābhyām dādhvaryamāṇebhyaḥ
Ablativedādhvaryamāṇāt dādhvaryamāṇābhyām dādhvaryamāṇebhyaḥ
Genitivedādhvaryamāṇasya dādhvaryamāṇayoḥ dādhvaryamāṇānām
Locativedādhvaryamāṇe dādhvaryamāṇayoḥ dādhvaryamāṇeṣu

Compound dādhvaryamāṇa -

Adverb -dādhvaryamāṇam -dādhvaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria