Declension table of ?dādhvaryamāṇa

Deva

MasculineSingularDualPlural
Nominativedādhvaryamāṇaḥ dādhvaryamāṇau dādhvaryamāṇāḥ
Vocativedādhvaryamāṇa dādhvaryamāṇau dādhvaryamāṇāḥ
Accusativedādhvaryamāṇam dādhvaryamāṇau dādhvaryamāṇān
Instrumentaldādhvaryamāṇena dādhvaryamāṇābhyām dādhvaryamāṇaiḥ dādhvaryamāṇebhiḥ
Dativedādhvaryamāṇāya dādhvaryamāṇābhyām dādhvaryamāṇebhyaḥ
Ablativedādhvaryamāṇāt dādhvaryamāṇābhyām dādhvaryamāṇebhyaḥ
Genitivedādhvaryamāṇasya dādhvaryamāṇayoḥ dādhvaryamāṇānām
Locativedādhvaryamāṇe dādhvaryamāṇayoḥ dādhvaryamāṇeṣu

Compound dādhvaryamāṇa -

Adverb -dādhvaryamāṇam -dādhvaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria