Declension table of dādhvaryamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dādhvaryamāṇaḥ | dādhvaryamāṇau | dādhvaryamāṇāḥ |
Vocative | dādhvaryamāṇa | dādhvaryamāṇau | dādhvaryamāṇāḥ |
Accusative | dādhvaryamāṇam | dādhvaryamāṇau | dādhvaryamāṇān |
Instrumental | dādhvaryamāṇena | dādhvaryamāṇābhyām | dādhvaryamāṇaiḥ |
Dative | dādhvaryamāṇāya | dādhvaryamāṇābhyām | dādhvaryamāṇebhyaḥ |
Ablative | dādhvaryamāṇāt | dādhvaryamāṇābhyām | dādhvaryamāṇebhyaḥ |
Genitive | dādhvaryamāṇasya | dādhvaryamāṇayoḥ | dādhvaryamāṇānām |
Locative | dādhvaryamāṇe | dādhvaryamāṇayoḥ | dādhvaryamāṇeṣu |