Declension table of ?dāṣṭavat

Deva

MasculineSingularDualPlural
Nominativedāṣṭavān dāṣṭavantau dāṣṭavantaḥ
Vocativedāṣṭavan dāṣṭavantau dāṣṭavantaḥ
Accusativedāṣṭavantam dāṣṭavantau dāṣṭavataḥ
Instrumentaldāṣṭavatā dāṣṭavadbhyām dāṣṭavadbhiḥ
Dativedāṣṭavate dāṣṭavadbhyām dāṣṭavadbhyaḥ
Ablativedāṣṭavataḥ dāṣṭavadbhyām dāṣṭavadbhyaḥ
Genitivedāṣṭavataḥ dāṣṭavatoḥ dāṣṭavatām
Locativedāṣṭavati dāṣṭavatoḥ dāṣṭavatsu

Compound dāṣṭavat -

Adverb -dāṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria