Declension table of ?dāṣṭā

Deva

FeminineSingularDualPlural
Nominativedāṣṭā dāṣṭe dāṣṭāḥ
Vocativedāṣṭe dāṣṭe dāṣṭāḥ
Accusativedāṣṭām dāṣṭe dāṣṭāḥ
Instrumentaldāṣṭayā dāṣṭābhyām dāṣṭābhiḥ
Dativedāṣṭāyai dāṣṭābhyām dāṣṭābhyaḥ
Ablativedāṣṭāyāḥ dāṣṭābhyām dāṣṭābhyaḥ
Genitivedāṣṭāyāḥ dāṣṭayoḥ dāṣṭānām
Locativedāṣṭāyām dāṣṭayoḥ dāṣṭāsu

Adverb -dāṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria