Declension table of ?dāṣṭa

Deva

NeuterSingularDualPlural
Nominativedāṣṭam dāṣṭe dāṣṭāni
Vocativedāṣṭa dāṣṭe dāṣṭāni
Accusativedāṣṭam dāṣṭe dāṣṭāni
Instrumentaldāṣṭena dāṣṭābhyām dāṣṭaiḥ
Dativedāṣṭāya dāṣṭābhyām dāṣṭebhyaḥ
Ablativedāṣṭāt dāṣṭābhyām dāṣṭebhyaḥ
Genitivedāṣṭasya dāṣṭayoḥ dāṣṭānām
Locativedāṣṭe dāṣṭayoḥ dāṣṭeṣu

Compound dāṣṭa -

Adverb -dāṣṭam -dāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria