Declension table of ?daṣṭā

Deva

FeminineSingularDualPlural
Nominativedaṣṭā daṣṭe daṣṭāḥ
Vocativedaṣṭe daṣṭe daṣṭāḥ
Accusativedaṣṭām daṣṭe daṣṭāḥ
Instrumentaldaṣṭayā daṣṭābhyām daṣṭābhiḥ
Dativedaṣṭāyai daṣṭābhyām daṣṭābhyaḥ
Ablativedaṣṭāyāḥ daṣṭābhyām daṣṭābhyaḥ
Genitivedaṣṭāyāḥ daṣṭayoḥ daṣṭānām
Locativedaṣṭāyām daṣṭayoḥ daṣṭāsu

Adverb -daṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria