Declension table of ?daṇḍotpalā

Deva

FeminineSingularDualPlural
Nominativedaṇḍotpalā daṇḍotpale daṇḍotpalāḥ
Vocativedaṇḍotpale daṇḍotpale daṇḍotpalāḥ
Accusativedaṇḍotpalām daṇḍotpale daṇḍotpalāḥ
Instrumentaldaṇḍotpalayā daṇḍotpalābhyām daṇḍotpalābhiḥ
Dativedaṇḍotpalāyai daṇḍotpalābhyām daṇḍotpalābhyaḥ
Ablativedaṇḍotpalāyāḥ daṇḍotpalābhyām daṇḍotpalābhyaḥ
Genitivedaṇḍotpalāyāḥ daṇḍotpalayoḥ daṇḍotpalānām
Locativedaṇḍotpalāyām daṇḍotpalayoḥ daṇḍotpalāsu

Adverb -daṇḍotpalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria