Declension table of ?daṇḍodyama

Deva

MasculineSingularDualPlural
Nominativedaṇḍodyamaḥ daṇḍodyamau daṇḍodyamāḥ
Vocativedaṇḍodyama daṇḍodyamau daṇḍodyamāḥ
Accusativedaṇḍodyamam daṇḍodyamau daṇḍodyamān
Instrumentaldaṇḍodyamena daṇḍodyamābhyām daṇḍodyamaiḥ daṇḍodyamebhiḥ
Dativedaṇḍodyamāya daṇḍodyamābhyām daṇḍodyamebhyaḥ
Ablativedaṇḍodyamāt daṇḍodyamābhyām daṇḍodyamebhyaḥ
Genitivedaṇḍodyamasya daṇḍodyamayoḥ daṇḍodyamānām
Locativedaṇḍodyame daṇḍodyamayoḥ daṇḍodyameṣu

Compound daṇḍodyama -

Adverb -daṇḍodyamam -daṇḍodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria