Declension table of ?daṇḍinī

Deva

FeminineSingularDualPlural
Nominativedaṇḍinī daṇḍinyau daṇḍinyaḥ
Vocativedaṇḍini daṇḍinyau daṇḍinyaḥ
Accusativedaṇḍinīm daṇḍinyau daṇḍinīḥ
Instrumentaldaṇḍinyā daṇḍinībhyām daṇḍinībhiḥ
Dativedaṇḍinyai daṇḍinībhyām daṇḍinībhyaḥ
Ablativedaṇḍinyāḥ daṇḍinībhyām daṇḍinībhyaḥ
Genitivedaṇḍinyāḥ daṇḍinyoḥ daṇḍinīnām
Locativedaṇḍinyām daṇḍinyoḥ daṇḍinīṣu

Compound daṇḍini - daṇḍinī -

Adverb -daṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria