Declension table of ?daṇḍimat

Deva

NeuterSingularDualPlural
Nominativedaṇḍimat daṇḍimantī daṇḍimatī daṇḍimanti
Vocativedaṇḍimat daṇḍimantī daṇḍimatī daṇḍimanti
Accusativedaṇḍimat daṇḍimantī daṇḍimatī daṇḍimanti
Instrumentaldaṇḍimatā daṇḍimadbhyām daṇḍimadbhiḥ
Dativedaṇḍimate daṇḍimadbhyām daṇḍimadbhyaḥ
Ablativedaṇḍimataḥ daṇḍimadbhyām daṇḍimadbhyaḥ
Genitivedaṇḍimataḥ daṇḍimatoḥ daṇḍimatām
Locativedaṇḍimati daṇḍimatoḥ daṇḍimatsu

Adverb -daṇḍimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria