Declension table of ?daṇḍiman

Deva

MasculineSingularDualPlural
Nominativedaṇḍimā daṇḍimānau daṇḍimānaḥ
Vocativedaṇḍiman daṇḍimānau daṇḍimānaḥ
Accusativedaṇḍimānam daṇḍimānau daṇḍimnaḥ
Instrumentaldaṇḍimnā daṇḍimabhyām daṇḍimabhiḥ
Dativedaṇḍimne daṇḍimabhyām daṇḍimabhyaḥ
Ablativedaṇḍimnaḥ daṇḍimabhyām daṇḍimabhyaḥ
Genitivedaṇḍimnaḥ daṇḍimnoḥ daṇḍimnām
Locativedaṇḍimni daṇḍimani daṇḍimnoḥ daṇḍimasu

Compound daṇḍima -

Adverb -daṇḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria