Declension table of ?daṇḍeśa

Deva

MasculineSingularDualPlural
Nominativedaṇḍeśaḥ daṇḍeśau daṇḍeśāḥ
Vocativedaṇḍeśa daṇḍeśau daṇḍeśāḥ
Accusativedaṇḍeśam daṇḍeśau daṇḍeśān
Instrumentaldaṇḍeśena daṇḍeśābhyām daṇḍeśaiḥ daṇḍeśebhiḥ
Dativedaṇḍeśāya daṇḍeśābhyām daṇḍeśebhyaḥ
Ablativedaṇḍeśāt daṇḍeśābhyām daṇḍeśebhyaḥ
Genitivedaṇḍeśasya daṇḍeśayoḥ daṇḍeśānām
Locativedaṇḍeśe daṇḍeśayoḥ daṇḍeśeṣu

Compound daṇḍeśa -

Adverb -daṇḍeśam -daṇḍeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria