Declension table of ?daṇḍaśura

Deva

MasculineSingularDualPlural
Nominativedaṇḍaśuraḥ daṇḍaśurau daṇḍaśurāḥ
Vocativedaṇḍaśura daṇḍaśurau daṇḍaśurāḥ
Accusativedaṇḍaśuram daṇḍaśurau daṇḍaśurān
Instrumentaldaṇḍaśureṇa daṇḍaśurābhyām daṇḍaśuraiḥ daṇḍaśurebhiḥ
Dativedaṇḍaśurāya daṇḍaśurābhyām daṇḍaśurebhyaḥ
Ablativedaṇḍaśurāt daṇḍaśurābhyām daṇḍaśurebhyaḥ
Genitivedaṇḍaśurasya daṇḍaśurayoḥ daṇḍaśurāṇām
Locativedaṇḍaśure daṇḍaśurayoḥ daṇḍaśureṣu

Compound daṇḍaśura -

Adverb -daṇḍaśuram -daṇḍaśurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria