Declension table of ?daṇḍaviṣaya

Deva

MasculineSingularDualPlural
Nominativedaṇḍaviṣayaḥ daṇḍaviṣayau daṇḍaviṣayāḥ
Vocativedaṇḍaviṣaya daṇḍaviṣayau daṇḍaviṣayāḥ
Accusativedaṇḍaviṣayam daṇḍaviṣayau daṇḍaviṣayān
Instrumentaldaṇḍaviṣayeṇa daṇḍaviṣayābhyām daṇḍaviṣayaiḥ daṇḍaviṣayebhiḥ
Dativedaṇḍaviṣayāya daṇḍaviṣayābhyām daṇḍaviṣayebhyaḥ
Ablativedaṇḍaviṣayāt daṇḍaviṣayābhyām daṇḍaviṣayebhyaḥ
Genitivedaṇḍaviṣayasya daṇḍaviṣayayoḥ daṇḍaviṣayāṇām
Locativedaṇḍaviṣaye daṇḍaviṣayayoḥ daṇḍaviṣayeṣu

Compound daṇḍaviṣaya -

Adverb -daṇḍaviṣayam -daṇḍaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria