Declension table of ?daṇḍavatī

Deva

FeminineSingularDualPlural
Nominativedaṇḍavatī daṇḍavatyau daṇḍavatyaḥ
Vocativedaṇḍavati daṇḍavatyau daṇḍavatyaḥ
Accusativedaṇḍavatīm daṇḍavatyau daṇḍavatīḥ
Instrumentaldaṇḍavatyā daṇḍavatībhyām daṇḍavatībhiḥ
Dativedaṇḍavatyai daṇḍavatībhyām daṇḍavatībhyaḥ
Ablativedaṇḍavatyāḥ daṇḍavatībhyām daṇḍavatībhyaḥ
Genitivedaṇḍavatyāḥ daṇḍavatyoḥ daṇḍavatīnām
Locativedaṇḍavatyām daṇḍavatyoḥ daṇḍavatīṣu

Compound daṇḍavati - daṇḍavatī -

Adverb -daṇḍavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria