Declension table of ?daṇḍavāritā

Deva

FeminineSingularDualPlural
Nominativedaṇḍavāritā daṇḍavārite daṇḍavāritāḥ
Vocativedaṇḍavārite daṇḍavārite daṇḍavāritāḥ
Accusativedaṇḍavāritām daṇḍavārite daṇḍavāritāḥ
Instrumentaldaṇḍavāritayā daṇḍavāritābhyām daṇḍavāritābhiḥ
Dativedaṇḍavāritāyai daṇḍavāritābhyām daṇḍavāritābhyaḥ
Ablativedaṇḍavāritāyāḥ daṇḍavāritābhyām daṇḍavāritābhyaḥ
Genitivedaṇḍavāritāyāḥ daṇḍavāritayoḥ daṇḍavāritānām
Locativedaṇḍavāritāyām daṇḍavāritayoḥ daṇḍavāritāsu

Adverb -daṇḍavāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria